TY - JOUR AU - Ms Abhikhya Shivpuram, PY - 2022/11/25 Y2 - 2024/03/29 TI - शब्दानित्यत्वविचारः JF - जम्बूद्वीप - the e-Journal of Indic Studies (ISSN: 2583-6331) JA - JJIS VL - 1 IS - 1 SE - Articles DO - UR - http://journal.ignouonline.ac.in/index.php/jjis/article/view/821 SP - AB - <p><em>अस्मिन् शोधे आकाशस्य केवलगुणस्य शब्दस्य विचारः क्रियते। तच्च वैशेषिकन्यायमतयोः उभयोः प्रतिपादितान् विषयान् अत्र विस्तरेन प्रस्तूयते।</em></p><p><em>सप्तपदार्थेषु अकार्षीत् सम्पूर्णजगतः विभागः। तेषु द्रव्यस्य सर्वाधारत्वेन प्राधान्यं भजते। तच्च द्रव्यं नवधा विभक्तम् –</em><em>“</em><strong><em>पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव</em></strong><strong><em>”</em></strong><em> इति। प्रकृते नवद्रव्</em><em>येषु अ</em><em>न्यतमे आकाशे समवेतस्य शब्दस्य नित्यत्वानित्यत्वविचारः प्रदर्श्यते।</em></p> ER -