गणितीय द्वि-आधारी संख्या पद्धति और मात्रिक प्रस्तार प्रत्यय के अनुप्रयोग
Abstract
veda samasta vidyāoṃ ke mūla haiṃ । veda ke chaḥ aṅgoṃ meṃ se pā~caveṃ aṅga ke rūpa meṃ chanda ko svīkāra kiyā gayā hai jise vedoṃ kā pāda kahā gayā hai । chandoṃ kī racanā tathā unake guṇa aura avaguṇa ke adhyayana ko chanda:śāstra ke rūpa meṃ svīkāra kiyā gayā hai । ācārya piṅgalakṛta chanda:śāstra sabase mahattvapūrṇa aura prāmāṇika grantha hai । saṃskṛta chanda:śāstra kā eka pramukha aṅga pratyaya hai । pratyaya kā artha hai jñāna । chanda:sūtra meṃ samavṛtta, ardhasamavṛtta tathā viṣamavṛtta ādi āvaśyaka vṛttoṃ ko batāyā gayā hai lekina aneka chanda:śāstra ke vidvānoṃ ne inake atirikta bhī chandoṃ ko svīkāra kiyā hai । una atirikta chandoṃ ke jñāna ke lie pratyayoṃ kā varṇana kiyā gayā hai । chanda:śāstra evaṃ vṛttaratnākara meṃ 6 pratyaya kramānusāra isa prakāra batāye gaye haiṃ- prastāra, naṣṭa, uddiṣṭa, lagakriyā, saṅkhyāna tathā adhvayoga (upādhyāya evaṃ tripāṭhī; 2012 tathā dvivedī evaṃ siṃha, 2008) । prastuta śodhapatra kā mukhya uddeśya mātrika prastāra pratyaya kā gaṇitīya dṛṣṭi se viśleṣaṇa karanā hai ।