वेदान्तनये जीवः

Authors

  • Dr.Tripurari Kumar Thakur S.S.B.P.G. college Raniganj Ballia

Abstract

अत्र शुकरहस्योपनिषदःएवकारपरम्परया जीवत्वावच्छेदेन ब्रह्मत्वायोगव्यवच्छेदसंसिद्धावादौ कस्तावज्जीवोऽत्र व्युत्पत्तिशरणम्।प्राणधारणार्थकात् जीवधातोः जीवतीतिविग्रहे आहोस्वित् जीवनम् इति विग्रहे धञि[1], कप्रत्यये[2] कृते सति जीवपदस्य भवति निष्पत्तिः । इदं जीवपदमस्ति प्राणिनि वृत्तौ वृक्षभेदे वृहस्पतादौ[3] इत्यदिष्वर्थेषु शक्तम् । अस्य दार्शनिकः भावः अस्ति विशिष्टः तच्च प्रतिदर्शनतन्त्रम्पार्थक्यमावहति । तस्य स्वरूपे परिमाणे वैशिष्ट्ये वैविध्यमङ्गीकरोति । एतादृशं वैशिष्ट्यं मनसि आश्रित्य अनुसन्धानमार्गे विषयोऽयं“वेदान्तनये जीवः”समुपस्थाप्यते विशिष्यानुवेदान्तम्

 

Published

2025-10-16

How to Cite

Dr.Tripurari Kumar Thakur. (2025). वेदान्तनये जीवः . जम्बूद्वीप - the E-Journal of Indic Studies (ISSN: 2583-6331), 4(2). Retrieved from http://journal.ignouonline.ac.in/index.php/jjis/article/view/2264