शब्दानित्यत्वविचारः

Authors

  • Ms Abhikhya Shivpuram

Keywords:

शब्दः, अनित्यः, संयोगः, आदिमत्वम्, ऐन्द्रियकम्, कृतरवदुपचारात्।

Abstract

अस्मिन् शोधे आकाशस्य केवलगुणस्य शब्दस्य विचारः क्रियते। तच्च वैशेषिकन्यायमतयोः उभयोः प्रतिपादितान् विषयान् अत्र विस्तरेन प्रस्तूयते।

सप्तपदार्थेषु अकार्षीत् सम्पूर्णजगतः विभागः। तेषु द्रव्यस्य सर्वाधारत्वेन प्राधान्यं भजते। तच्च द्रव्यं नवधा विभक्तम् –पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव इति। प्रकृते नवद्रव्येषु अन्यतमे आकाशे समवेतस्य शब्दस्य नित्यत्वानित्यत्वविचारः प्रदर्श्यते।

Author Biography

Ms Abhikhya Shivpuram

अभिख्या शिवपुरम्, अनुसंधात्री

न्यायविभाग:, राष्ट्रिय संस्कृत विश्वविद्यालय, तिरुपति:

Published

2022-11-25

How to Cite

Ms Abhikhya Shivpuram. (2022). शब्दानित्यत्वविचारः . जम्बूद्वीप - the E-Journal of Indic Studies (ISSN: 2583-6331), 1(1). Retrieved from http://journal.ignouonline.ac.in/index.php/jjis/article/view/821