उपनिषत्सु ‘आत्मतत्त्वम्’
Abstract
वेदस्यान्तिमभागोऽस्ति ‘उपनिषदि’ति । वेदेषु वर्णितेषु विषयेषु कर्म-ज्ञानकाण्डयोः प्रमुखरूपेणात्र ज्ञानकाण्डस्य वर्णनं प्राप्यते । एवम् उपनिषदः प्रमुखं ज्ञानं तु जीवनरहस्यस्य प्रकृतं ज्ञानमुपस्थापनमिति । जीवनरहस्यविज्ञाने किं नाम ‘आत्मतत्त्वम्’ ? इति ज्ञानमपरिहार्यं भवति । यतोहि आत्मतत्त्वस्य विज्ञानं विना मनुष्यजीवनस्य प्रमुखं प्रयोजनं ‘मोक्ष’प्राप्तिरपि वृथा जायते । तस्मात् जीवनस्य प्रमुखप्रयोजनप्राप्तये ‘आत्मतत्त्वम्’अवश्यमेव ज्ञातव्यमिति । किं नाम ‘आत्मतत्त्वम्’ ? तस्यैव वर्णनं प्राप्यते शोधपत्रेऽस्मिन् । आत्मनः स्वरूपस्य सुष्ठुज्ञानं प्राप्स्यति अस्य शोधलेखस्य अध्ययनात्परम् ।
Additional Files
Published
2025-04-22
How to Cite
Pinku Kalita. (2025). उपनिषत्सु ‘आत्मतत्त्वम्’. जम्बूद्वीप - the E-Journal of Indic Studies (ISSN: 2583-6331), 4(1). Retrieved from http://journal.ignouonline.ac.in/index.php/jjis/article/view/2167
Issue
Section
Articles